Declension table of ?jugupsyamānā

Deva

FeminineSingularDualPlural
Nominativejugupsyamānā jugupsyamāne jugupsyamānāḥ
Vocativejugupsyamāne jugupsyamāne jugupsyamānāḥ
Accusativejugupsyamānām jugupsyamāne jugupsyamānāḥ
Instrumentaljugupsyamānayā jugupsyamānābhyām jugupsyamānābhiḥ
Dativejugupsyamānāyai jugupsyamānābhyām jugupsyamānābhyaḥ
Ablativejugupsyamānāyāḥ jugupsyamānābhyām jugupsyamānābhyaḥ
Genitivejugupsyamānāyāḥ jugupsyamānayoḥ jugupsyamānānām
Locativejugupsyamānāyām jugupsyamānayoḥ jugupsyamānāsu

Adverb -jugupsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria