Declension table of ?jugupsyamāna

Deva

MasculineSingularDualPlural
Nominativejugupsyamānaḥ jugupsyamānau jugupsyamānāḥ
Vocativejugupsyamāna jugupsyamānau jugupsyamānāḥ
Accusativejugupsyamānam jugupsyamānau jugupsyamānān
Instrumentaljugupsyamānena jugupsyamānābhyām jugupsyamānaiḥ jugupsyamānebhiḥ
Dativejugupsyamānāya jugupsyamānābhyām jugupsyamānebhyaḥ
Ablativejugupsyamānāt jugupsyamānābhyām jugupsyamānebhyaḥ
Genitivejugupsyamānasya jugupsyamānayoḥ jugupsyamānānām
Locativejugupsyamāne jugupsyamānayoḥ jugupsyamāneṣu

Compound jugupsyamāna -

Adverb -jugupsyamānam -jugupsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria