Declension table of ?gopayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegopayiṣyamāṇam gopayiṣyamāṇe gopayiṣyamāṇāni
Vocativegopayiṣyamāṇa gopayiṣyamāṇe gopayiṣyamāṇāni
Accusativegopayiṣyamāṇam gopayiṣyamāṇe gopayiṣyamāṇāni
Instrumentalgopayiṣyamāṇena gopayiṣyamāṇābhyām gopayiṣyamāṇaiḥ
Dativegopayiṣyamāṇāya gopayiṣyamāṇābhyām gopayiṣyamāṇebhyaḥ
Ablativegopayiṣyamāṇāt gopayiṣyamāṇābhyām gopayiṣyamāṇebhyaḥ
Genitivegopayiṣyamāṇasya gopayiṣyamāṇayoḥ gopayiṣyamāṇānām
Locativegopayiṣyamāṇe gopayiṣyamāṇayoḥ gopayiṣyamāṇeṣu

Compound gopayiṣyamāṇa -

Adverb -gopayiṣyamāṇam -gopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria