Declension table of ?jugupsamāna

Deva

MasculineSingularDualPlural
Nominativejugupsamānaḥ jugupsamānau jugupsamānāḥ
Vocativejugupsamāna jugupsamānau jugupsamānāḥ
Accusativejugupsamānam jugupsamānau jugupsamānān
Instrumentaljugupsamānena jugupsamānābhyām jugupsamānaiḥ jugupsamānebhiḥ
Dativejugupsamānāya jugupsamānābhyām jugupsamānebhyaḥ
Ablativejugupsamānāt jugupsamānābhyām jugupsamānebhyaḥ
Genitivejugupsamānasya jugupsamānayoḥ jugupsamānānām
Locativejugupsamāne jugupsamānayoḥ jugupsamāneṣu

Compound jugupsamāna -

Adverb -jugupsamānam -jugupsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria