Declension table of ?gopayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegopayiṣyamāṇaḥ gopayiṣyamāṇau gopayiṣyamāṇāḥ
Vocativegopayiṣyamāṇa gopayiṣyamāṇau gopayiṣyamāṇāḥ
Accusativegopayiṣyamāṇam gopayiṣyamāṇau gopayiṣyamāṇān
Instrumentalgopayiṣyamāṇena gopayiṣyamāṇābhyām gopayiṣyamāṇaiḥ gopayiṣyamāṇebhiḥ
Dativegopayiṣyamāṇāya gopayiṣyamāṇābhyām gopayiṣyamāṇebhyaḥ
Ablativegopayiṣyamāṇāt gopayiṣyamāṇābhyām gopayiṣyamāṇebhyaḥ
Genitivegopayiṣyamāṇasya gopayiṣyamāṇayoḥ gopayiṣyamāṇānām
Locativegopayiṣyamāṇe gopayiṣyamāṇayoḥ gopayiṣyamāṇeṣu

Compound gopayiṣyamāṇa -

Adverb -gopayiṣyamāṇam -gopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria