Conjugation tables of vip

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvepe vepāvahe vepāmahe
Secondvepase vepethe vepadhve
Thirdvepate vepete vepante


Imperfect

MiddleSingularDualPlural
Firstavepe avepāvahi avepāmahi
Secondavepathāḥ avepethām avepadhvam
Thirdavepata avepetām avepanta


Optative

MiddleSingularDualPlural
Firstvepeya vepevahi vepemahi
Secondvepethāḥ vepeyāthām vepedhvam
Thirdvepeta vepeyātām veperan


Imperative

MiddleSingularDualPlural
Firstvepai vepāvahai vepāmahai
Secondvepasva vepethām vepadhvam
Thirdvepatām vepetām vepantām


Future

MiddleSingularDualPlural
Firstvepiṣye vepiṣyāvahe vepiṣyāmahe
Secondvepiṣyase vepiṣyethe vepiṣyadhve
Thirdvepiṣyate vepiṣyete vepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvepitāsmi vepitāsvaḥ vepitāsmaḥ
Secondvepitāsi vepitāsthaḥ vepitāstha
Thirdvepitā vepitārau vepitāraḥ


Perfect

MiddleSingularDualPlural
Firstvivipe vivipivahe vivipimahe
Secondvivipiṣe vivipāthe vivipidhve
Thirdvivipe vivipāte vivipire


Benedictive

ActiveSingularDualPlural
Firstvipyāsam vipyāsva vipyāsma
Secondvipyāḥ vipyāstam vipyāsta
Thirdvipyāt vipyāstām vipyāsuḥ

Participles

Present Middle Participle
vepamāna m. n. vepamānā f.

Future Middle Participle
vepiṣyamāṇa m. n. vepiṣyamāṇā f.

Perfect Middle Participle
vivipāna m. n. vivipānā f.

Indeclinable forms

Infinitive
vepitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvepayāmi vepayāvaḥ vepayāmaḥ
Secondvepayasi vepayathaḥ vepayatha
Thirdvepayati vepayataḥ vepayanti


MiddleSingularDualPlural
Firstvepaye vepayāvahe vepayāmahe
Secondvepayase vepayethe vepayadhve
Thirdvepayate vepayete vepayante


PassiveSingularDualPlural
Firstvepye vepyāvahe vepyāmahe
Secondvepyase vepyethe vepyadhve
Thirdvepyate vepyete vepyante


Imperfect

ActiveSingularDualPlural
Firstavepayam avepayāva avepayāma
Secondavepayaḥ avepayatam avepayata
Thirdavepayat avepayatām avepayan


MiddleSingularDualPlural
Firstavepaye avepayāvahi avepayāmahi
Secondavepayathāḥ avepayethām avepayadhvam
Thirdavepayata avepayetām avepayanta


PassiveSingularDualPlural
Firstavepye avepyāvahi avepyāmahi
Secondavepyathāḥ avepyethām avepyadhvam
Thirdavepyata avepyetām avepyanta


Optative

ActiveSingularDualPlural
Firstvepayeyam vepayeva vepayema
Secondvepayeḥ vepayetam vepayeta
Thirdvepayet vepayetām vepayeyuḥ


MiddleSingularDualPlural
Firstvepayeya vepayevahi vepayemahi
Secondvepayethāḥ vepayeyāthām vepayedhvam
Thirdvepayeta vepayeyātām vepayeran


PassiveSingularDualPlural
Firstvepyeya vepyevahi vepyemahi
Secondvepyethāḥ vepyeyāthām vepyedhvam
Thirdvepyeta vepyeyātām vepyeran


Imperative

ActiveSingularDualPlural
Firstvepayāni vepayāva vepayāma
Secondvepaya vepayatam vepayata
Thirdvepayatu vepayatām vepayantu


MiddleSingularDualPlural
Firstvepayai vepayāvahai vepayāmahai
Secondvepayasva vepayethām vepayadhvam
Thirdvepayatām vepayetām vepayantām


PassiveSingularDualPlural
Firstvepyai vepyāvahai vepyāmahai
Secondvepyasva vepyethām vepyadhvam
Thirdvepyatām vepyetām vepyantām


Future

ActiveSingularDualPlural
Firstvepayiṣyāmi vepayiṣyāvaḥ vepayiṣyāmaḥ
Secondvepayiṣyasi vepayiṣyathaḥ vepayiṣyatha
Thirdvepayiṣyati vepayiṣyataḥ vepayiṣyanti


MiddleSingularDualPlural
Firstvepayiṣye vepayiṣyāvahe vepayiṣyāmahe
Secondvepayiṣyase vepayiṣyethe vepayiṣyadhve
Thirdvepayiṣyate vepayiṣyete vepayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvepayitāsmi vepayitāsvaḥ vepayitāsmaḥ
Secondvepayitāsi vepayitāsthaḥ vepayitāstha
Thirdvepayitā vepayitārau vepayitāraḥ

Participles

Past Passive Participle
vepita m. n. vepitā f.

Past Active Participle
vepitavat m. n. vepitavatī f.

Present Active Participle
vepayat m. n. vepayantī f.

Present Middle Participle
vepayamāna m. n. vepayamānā f.

Present Passive Participle
vepyamāna m. n. vepyamānā f.

Future Active Participle
vepayiṣyat m. n. vepayiṣyantī f.

Future Middle Participle
vepayiṣyamāṇa m. n. vepayiṣyamāṇā f.

Future Passive Participle
vepya m. n. vepyā f.

Future Passive Participle
vepanīya m. n. vepanīyā f.

Indeclinable forms

Infinitive
vepayitum

Absolutive
vepayitvā

Absolutive
-vepya

Periphrastic Perfect
vepayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria