Declension table of vepita

Deva

MasculineSingularDualPlural
Nominativevepitaḥ vepitau vepitāḥ
Vocativevepita vepitau vepitāḥ
Accusativevepitam vepitau vepitān
Instrumentalvepitena vepitābhyām vepitaiḥ vepitebhiḥ
Dativevepitāya vepitābhyām vepitebhyaḥ
Ablativevepitāt vepitābhyām vepitebhyaḥ
Genitivevepitasya vepitayoḥ vepitānām
Locativevepite vepitayoḥ vepiteṣu

Compound vepita -

Adverb -vepitam -vepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria