Declension table of ?vepitavatī

Deva

FeminineSingularDualPlural
Nominativevepitavatī vepitavatyau vepitavatyaḥ
Vocativevepitavati vepitavatyau vepitavatyaḥ
Accusativevepitavatīm vepitavatyau vepitavatīḥ
Instrumentalvepitavatyā vepitavatībhyām vepitavatībhiḥ
Dativevepitavatyai vepitavatībhyām vepitavatībhyaḥ
Ablativevepitavatyāḥ vepitavatībhyām vepitavatībhyaḥ
Genitivevepitavatyāḥ vepitavatyoḥ vepitavatīnām
Locativevepitavatyām vepitavatyoḥ vepitavatīṣu

Compound vepitavati - vepitavatī -

Adverb -vepitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria