Declension table of ?vepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevepayiṣyamāṇā vepayiṣyamāṇe vepayiṣyamāṇāḥ
Vocativevepayiṣyamāṇe vepayiṣyamāṇe vepayiṣyamāṇāḥ
Accusativevepayiṣyamāṇām vepayiṣyamāṇe vepayiṣyamāṇāḥ
Instrumentalvepayiṣyamāṇayā vepayiṣyamāṇābhyām vepayiṣyamāṇābhiḥ
Dativevepayiṣyamāṇāyai vepayiṣyamāṇābhyām vepayiṣyamāṇābhyaḥ
Ablativevepayiṣyamāṇāyāḥ vepayiṣyamāṇābhyām vepayiṣyamāṇābhyaḥ
Genitivevepayiṣyamāṇāyāḥ vepayiṣyamāṇayoḥ vepayiṣyamāṇānām
Locativevepayiṣyamāṇāyām vepayiṣyamāṇayoḥ vepayiṣyamāṇāsu

Adverb -vepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria