Declension table of ?vepitavat

Deva

MasculineSingularDualPlural
Nominativevepitavān vepitavantau vepitavantaḥ
Vocativevepitavan vepitavantau vepitavantaḥ
Accusativevepitavantam vepitavantau vepitavataḥ
Instrumentalvepitavatā vepitavadbhyām vepitavadbhiḥ
Dativevepitavate vepitavadbhyām vepitavadbhyaḥ
Ablativevepitavataḥ vepitavadbhyām vepitavadbhyaḥ
Genitivevepitavataḥ vepitavatoḥ vepitavatām
Locativevepitavati vepitavatoḥ vepitavatsu

Compound vepitavat -

Adverb -vepitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria