तिङन्तावली विप्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमवेपते वेपेते वेपन्ते
मध्यमवेपसे वेपेथे वेपध्वे
उत्तमवेपे वेपावहे वेपामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअवेपत अवेपेताम् अवेपन्त
मध्यमअवेपथाः अवेपेथाम् अवेपध्वम्
उत्तमअवेपे अवेपावहि अवेपामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमवेपेत वेपेयाताम् वेपेरन्
मध्यमवेपेथाः वेपेयाथाम् वेपेध्वम्
उत्तमवेपेय वेपेवहि वेपेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमवेपताम् वेपेताम् वेपन्ताम्
मध्यमवेपस्व वेपेथाम् वेपध्वम्
उत्तमवेपै वेपावहै वेपामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमवेपिष्यते वेपिष्येते वेपिष्यन्ते
मध्यमवेपिष्यसे वेपिष्येथे वेपिष्यध्वे
उत्तमवेपिष्ये वेपिष्यावहे वेपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेपिता वेपितारौ वेपितारः
मध्यमवेपितासि वेपितास्थः वेपितास्थ
उत्तमवेपितास्मि वेपितास्वः वेपितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमविविपे विविपाते विविपिरे
मध्यमविविपिषे विविपाथे विविपिध्वे
उत्तमविविपे विविपिवहे विविपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविप्यात् विप्यास्ताम् विप्यासुः
मध्यमविप्याः विप्यास्तम् विप्यास्त
उत्तमविप्यासम् विप्यास्व विप्यास्म

कृदन्त

शानच्
वेपमान m. n. वेपमाना f.

लुडादेश आत्म
वेपिष्यमाण m. n. वेपिष्यमाणा f.

लिडादेश आत्म
विविपान m. n. विविपाना f.

अव्यय

तुमुन्
वेपितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेपयति वेपयतः वेपयन्ति
मध्यमवेपयसि वेपयथः वेपयथ
उत्तमवेपयामि वेपयावः वेपयामः


आत्मनेपदेएकद्विबहु
प्रथमवेपयते वेपयेते वेपयन्ते
मध्यमवेपयसे वेपयेथे वेपयध्वे
उत्तमवेपये वेपयावहे वेपयामहे


कर्मणिएकद्विबहु
प्रथमवेप्यते वेप्येते वेप्यन्ते
मध्यमवेप्यसे वेप्येथे वेप्यध्वे
उत्तमवेप्ये वेप्यावहे वेप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेपयत् अवेपयताम् अवेपयन्
मध्यमअवेपयः अवेपयतम् अवेपयत
उत्तमअवेपयम् अवेपयाव अवेपयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेपयत अवेपयेताम् अवेपयन्त
मध्यमअवेपयथाः अवेपयेथाम् अवेपयध्वम्
उत्तमअवेपये अवेपयावहि अवेपयामहि


कर्मणिएकद्विबहु
प्रथमअवेप्यत अवेप्येताम् अवेप्यन्त
मध्यमअवेप्यथाः अवेप्येथाम् अवेप्यध्वम्
उत्तमअवेप्ये अवेप्यावहि अवेप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेपयेत् वेपयेताम् वेपयेयुः
मध्यमवेपयेः वेपयेतम् वेपयेत
उत्तमवेपयेयम् वेपयेव वेपयेम


आत्मनेपदेएकद्विबहु
प्रथमवेपयेत वेपयेयाताम् वेपयेरन्
मध्यमवेपयेथाः वेपयेयाथाम् वेपयेध्वम्
उत्तमवेपयेय वेपयेवहि वेपयेमहि


कर्मणिएकद्विबहु
प्रथमवेप्येत वेप्येयाताम् वेप्येरन्
मध्यमवेप्येथाः वेप्येयाथाम् वेप्येध्वम्
उत्तमवेप्येय वेप्येवहि वेप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेपयतु वेपयताम् वेपयन्तु
मध्यमवेपय वेपयतम् वेपयत
उत्तमवेपयानि वेपयाव वेपयाम


आत्मनेपदेएकद्विबहु
प्रथमवेपयताम् वेपयेताम् वेपयन्ताम्
मध्यमवेपयस्व वेपयेथाम् वेपयध्वम्
उत्तमवेपयै वेपयावहै वेपयामहै


कर्मणिएकद्विबहु
प्रथमवेप्यताम् वेप्येताम् वेप्यन्ताम्
मध्यमवेप्यस्व वेप्येथाम् वेप्यध्वम्
उत्तमवेप्यै वेप्यावहै वेप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेपयिष्यति वेपयिष्यतः वेपयिष्यन्ति
मध्यमवेपयिष्यसि वेपयिष्यथः वेपयिष्यथ
उत्तमवेपयिष्यामि वेपयिष्यावः वेपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेपयिष्यते वेपयिष्येते वेपयिष्यन्ते
मध्यमवेपयिष्यसे वेपयिष्येथे वेपयिष्यध्वे
उत्तमवेपयिष्ये वेपयिष्यावहे वेपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेपयिता वेपयितारौ वेपयितारः
मध्यमवेपयितासि वेपयितास्थः वेपयितास्थ
उत्तमवेपयितास्मि वेपयितास्वः वेपयितास्मः

कृदन्त

क्त
वेपित m. n. वेपिता f.

क्तवतु
वेपितवत् m. n. वेपितवती f.

शतृ
वेपयत् m. n. वेपयन्ती f.

शानच्
वेपयमान m. n. वेपयमाना f.

शानच् कर्मणि
वेप्यमान m. n. वेप्यमाना f.

लुडादेश पर
वेपयिष्यत् m. n. वेपयिष्यन्ती f.

लुडादेश आत्म
वेपयिष्यमाण m. n. वेपयिष्यमाणा f.

यत्
वेप्य m. n. वेप्या f.

अनीयर्
वेपनीय m. n. वेपनीया f.

अव्यय

तुमुन्
वेपयितुम्

क्त्वा
वेपयित्वा

ल्यप्
॰वेप्य

लिट्
वेपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria