Declension table of ?vepitā

Deva

FeminineSingularDualPlural
Nominativevepitā vepite vepitāḥ
Vocativevepite vepite vepitāḥ
Accusativevepitām vepite vepitāḥ
Instrumentalvepitayā vepitābhyām vepitābhiḥ
Dativevepitāyai vepitābhyām vepitābhyaḥ
Ablativevepitāyāḥ vepitābhyām vepitābhyaḥ
Genitivevepitāyāḥ vepitayoḥ vepitānām
Locativevepitāyām vepitayoḥ vepitāsu

Adverb -vepitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria