Declension table of ?vepayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevepayiṣyantī vepayiṣyantyau vepayiṣyantyaḥ
Vocativevepayiṣyanti vepayiṣyantyau vepayiṣyantyaḥ
Accusativevepayiṣyantīm vepayiṣyantyau vepayiṣyantīḥ
Instrumentalvepayiṣyantyā vepayiṣyantībhyām vepayiṣyantībhiḥ
Dativevepayiṣyantyai vepayiṣyantībhyām vepayiṣyantībhyaḥ
Ablativevepayiṣyantyāḥ vepayiṣyantībhyām vepayiṣyantībhyaḥ
Genitivevepayiṣyantyāḥ vepayiṣyantyoḥ vepayiṣyantīnām
Locativevepayiṣyantyām vepayiṣyantyoḥ vepayiṣyantīṣu

Compound vepayiṣyanti - vepayiṣyantī -

Adverb -vepayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria