Declension table of vepita

Deva

NeuterSingularDualPlural
Nominativevepitam vepite vepitāni
Vocativevepita vepite vepitāni
Accusativevepitam vepite vepitāni
Instrumentalvepitena vepitābhyām vepitaiḥ
Dativevepitāya vepitābhyām vepitebhyaḥ
Ablativevepitāt vepitābhyām vepitebhyaḥ
Genitivevepitasya vepitayoḥ vepitānām
Locativevepite vepitayoḥ vepiteṣu

Compound vepita -

Adverb -vepitam -vepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria