Declension table of ?vepiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevepiṣyamāṇaḥ vepiṣyamāṇau vepiṣyamāṇāḥ
Vocativevepiṣyamāṇa vepiṣyamāṇau vepiṣyamāṇāḥ
Accusativevepiṣyamāṇam vepiṣyamāṇau vepiṣyamāṇān
Instrumentalvepiṣyamāṇena vepiṣyamāṇābhyām vepiṣyamāṇaiḥ vepiṣyamāṇebhiḥ
Dativevepiṣyamāṇāya vepiṣyamāṇābhyām vepiṣyamāṇebhyaḥ
Ablativevepiṣyamāṇāt vepiṣyamāṇābhyām vepiṣyamāṇebhyaḥ
Genitivevepiṣyamāṇasya vepiṣyamāṇayoḥ vepiṣyamāṇānām
Locativevepiṣyamāṇe vepiṣyamāṇayoḥ vepiṣyamāṇeṣu

Compound vepiṣyamāṇa -

Adverb -vepiṣyamāṇam -vepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria