Declension table of ?vepamāna

Deva

NeuterSingularDualPlural
Nominativevepamānam vepamāne vepamānāni
Vocativevepamāna vepamāne vepamānāni
Accusativevepamānam vepamāne vepamānāni
Instrumentalvepamānena vepamānābhyām vepamānaiḥ
Dativevepamānāya vepamānābhyām vepamānebhyaḥ
Ablativevepamānāt vepamānābhyām vepamānebhyaḥ
Genitivevepamānasya vepamānayoḥ vepamānānām
Locativevepamāne vepamānayoḥ vepamāneṣu

Compound vepamāna -

Adverb -vepamānam -vepamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria