Declension table of ?vepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevepiṣyamāṇam vepiṣyamāṇe vepiṣyamāṇāni
Vocativevepiṣyamāṇa vepiṣyamāṇe vepiṣyamāṇāni
Accusativevepiṣyamāṇam vepiṣyamāṇe vepiṣyamāṇāni
Instrumentalvepiṣyamāṇena vepiṣyamāṇābhyām vepiṣyamāṇaiḥ
Dativevepiṣyamāṇāya vepiṣyamāṇābhyām vepiṣyamāṇebhyaḥ
Ablativevepiṣyamāṇāt vepiṣyamāṇābhyām vepiṣyamāṇebhyaḥ
Genitivevepiṣyamāṇasya vepiṣyamāṇayoḥ vepiṣyamāṇānām
Locativevepiṣyamāṇe vepiṣyamāṇayoḥ vepiṣyamāṇeṣu

Compound vepiṣyamāṇa -

Adverb -vepiṣyamāṇam -vepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria