Declension table of ?vepitavat

Deva

NeuterSingularDualPlural
Nominativevepitavat vepitavantī vepitavatī vepitavanti
Vocativevepitavat vepitavantī vepitavatī vepitavanti
Accusativevepitavat vepitavantī vepitavatī vepitavanti
Instrumentalvepitavatā vepitavadbhyām vepitavadbhiḥ
Dativevepitavate vepitavadbhyām vepitavadbhyaḥ
Ablativevepitavataḥ vepitavadbhyām vepitavadbhyaḥ
Genitivevepitavataḥ vepitavatoḥ vepitavatām
Locativevepitavati vepitavatoḥ vepitavatsu

Adverb -vepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria