Declension table of ?vepamāna

Deva

MasculineSingularDualPlural
Nominativevepamānaḥ vepamānau vepamānāḥ
Vocativevepamāna vepamānau vepamānāḥ
Accusativevepamānam vepamānau vepamānān
Instrumentalvepamānena vepamānābhyām vepamānaiḥ vepamānebhiḥ
Dativevepamānāya vepamānābhyām vepamānebhyaḥ
Ablativevepamānāt vepamānābhyām vepamānebhyaḥ
Genitivevepamānasya vepamānayoḥ vepamānānām
Locativevepamāne vepamānayoḥ vepamāneṣu

Compound vepamāna -

Adverb -vepamānam -vepamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria