Declension table of ?vepyamāna

Deva

MasculineSingularDualPlural
Nominativevepyamānaḥ vepyamānau vepyamānāḥ
Vocativevepyamāna vepyamānau vepyamānāḥ
Accusativevepyamānam vepyamānau vepyamānān
Instrumentalvepyamānena vepyamānābhyām vepyamānaiḥ vepyamānebhiḥ
Dativevepyamānāya vepyamānābhyām vepyamānebhyaḥ
Ablativevepyamānāt vepyamānābhyām vepyamānebhyaḥ
Genitivevepyamānasya vepyamānayoḥ vepyamānānām
Locativevepyamāne vepyamānayoḥ vepyamāneṣu

Compound vepyamāna -

Adverb -vepyamānam -vepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria