Conjugation tables of ?vakh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvakhāmi vakhāvaḥ vakhāmaḥ
Secondvakhasi vakhathaḥ vakhatha
Thirdvakhati vakhataḥ vakhanti


MiddleSingularDualPlural
Firstvakhe vakhāvahe vakhāmahe
Secondvakhase vakhethe vakhadhve
Thirdvakhate vakhete vakhante


PassiveSingularDualPlural
Firstvakhye vakhyāvahe vakhyāmahe
Secondvakhyase vakhyethe vakhyadhve
Thirdvakhyate vakhyete vakhyante


Imperfect

ActiveSingularDualPlural
Firstavakham avakhāva avakhāma
Secondavakhaḥ avakhatam avakhata
Thirdavakhat avakhatām avakhan


MiddleSingularDualPlural
Firstavakhe avakhāvahi avakhāmahi
Secondavakhathāḥ avakhethām avakhadhvam
Thirdavakhata avakhetām avakhanta


PassiveSingularDualPlural
Firstavakhye avakhyāvahi avakhyāmahi
Secondavakhyathāḥ avakhyethām avakhyadhvam
Thirdavakhyata avakhyetām avakhyanta


Optative

ActiveSingularDualPlural
Firstvakheyam vakheva vakhema
Secondvakheḥ vakhetam vakheta
Thirdvakhet vakhetām vakheyuḥ


MiddleSingularDualPlural
Firstvakheya vakhevahi vakhemahi
Secondvakhethāḥ vakheyāthām vakhedhvam
Thirdvakheta vakheyātām vakheran


PassiveSingularDualPlural
Firstvakhyeya vakhyevahi vakhyemahi
Secondvakhyethāḥ vakhyeyāthām vakhyedhvam
Thirdvakhyeta vakhyeyātām vakhyeran


Imperative

ActiveSingularDualPlural
Firstvakhāni vakhāva vakhāma
Secondvakha vakhatam vakhata
Thirdvakhatu vakhatām vakhantu


MiddleSingularDualPlural
Firstvakhai vakhāvahai vakhāmahai
Secondvakhasva vakhethām vakhadhvam
Thirdvakhatām vakhetām vakhantām


PassiveSingularDualPlural
Firstvakhyai vakhyāvahai vakhyāmahai
Secondvakhyasva vakhyethām vakhyadhvam
Thirdvakhyatām vakhyetām vakhyantām


Future

ActiveSingularDualPlural
Firstvakhiṣyāmi vakhiṣyāvaḥ vakhiṣyāmaḥ
Secondvakhiṣyasi vakhiṣyathaḥ vakhiṣyatha
Thirdvakhiṣyati vakhiṣyataḥ vakhiṣyanti


MiddleSingularDualPlural
Firstvakhiṣye vakhiṣyāvahe vakhiṣyāmahe
Secondvakhiṣyase vakhiṣyethe vakhiṣyadhve
Thirdvakhiṣyate vakhiṣyete vakhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvakhitāsmi vakhitāsvaḥ vakhitāsmaḥ
Secondvakhitāsi vakhitāsthaḥ vakhitāstha
Thirdvakhitā vakhitārau vakhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavākha vavakha vekhiva vekhima
Secondvekhitha vavakhtha vekhathuḥ vekha
Thirdvavākha vekhatuḥ vekhuḥ


MiddleSingularDualPlural
Firstvekhe vekhivahe vekhimahe
Secondvekhiṣe vekhāthe vekhidhve
Thirdvekhe vekhāte vekhire


Benedictive

ActiveSingularDualPlural
Firstvakhyāsam vakhyāsva vakhyāsma
Secondvakhyāḥ vakhyāstam vakhyāsta
Thirdvakhyāt vakhyāstām vakhyāsuḥ

Participles

Past Passive Participle
vakhta m. n. vakhtā f.

Past Active Participle
vakhtavat m. n. vakhtavatī f.

Present Active Participle
vakhat m. n. vakhantī f.

Present Middle Participle
vakhamāna m. n. vakhamānā f.

Present Passive Participle
vakhyamāna m. n. vakhyamānā f.

Future Active Participle
vakhiṣyat m. n. vakhiṣyantī f.

Future Middle Participle
vakhiṣyamāṇa m. n. vakhiṣyamāṇā f.

Future Passive Participle
vakhitavya m. n. vakhitavyā f.

Future Passive Participle
vākhya m. n. vākhyā f.

Future Passive Participle
vakhanīya m. n. vakhanīyā f.

Perfect Active Participle
vekhivas m. n. vekhuṣī f.

Perfect Middle Participle
vekhāna m. n. vekhānā f.

Indeclinable forms

Infinitive
vakhitum

Absolutive
vakhtvā

Absolutive
-vakhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria