Declension table of ?vakhta

Deva

NeuterSingularDualPlural
Nominativevakhtam vakhte vakhtāni
Vocativevakhta vakhte vakhtāni
Accusativevakhtam vakhte vakhtāni
Instrumentalvakhtena vakhtābhyām vakhtaiḥ
Dativevakhtāya vakhtābhyām vakhtebhyaḥ
Ablativevakhtāt vakhtābhyām vakhtebhyaḥ
Genitivevakhtasya vakhtayoḥ vakhtānām
Locativevakhte vakhtayoḥ vakhteṣu

Compound vakhta -

Adverb -vakhtam -vakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria