Declension table of ?vākhya

Deva

MasculineSingularDualPlural
Nominativevākhyaḥ vākhyau vākhyāḥ
Vocativevākhya vākhyau vākhyāḥ
Accusativevākhyam vākhyau vākhyān
Instrumentalvākhyena vākhyābhyām vākhyaiḥ vākhyebhiḥ
Dativevākhyāya vākhyābhyām vākhyebhyaḥ
Ablativevākhyāt vākhyābhyām vākhyebhyaḥ
Genitivevākhyasya vākhyayoḥ vākhyānām
Locativevākhye vākhyayoḥ vākhyeṣu

Compound vākhya -

Adverb -vākhyam -vākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria