Declension table of ?vakhtavat

Deva

NeuterSingularDualPlural
Nominativevakhtavat vakhtavantī vakhtavatī vakhtavanti
Vocativevakhtavat vakhtavantī vakhtavatī vakhtavanti
Accusativevakhtavat vakhtavantī vakhtavatī vakhtavanti
Instrumentalvakhtavatā vakhtavadbhyām vakhtavadbhiḥ
Dativevakhtavate vakhtavadbhyām vakhtavadbhyaḥ
Ablativevakhtavataḥ vakhtavadbhyām vakhtavadbhyaḥ
Genitivevakhtavataḥ vakhtavatoḥ vakhtavatām
Locativevakhtavati vakhtavatoḥ vakhtavatsu

Adverb -vakhtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria