Declension table of ?vakhyamāna

Deva

NeuterSingularDualPlural
Nominativevakhyamānam vakhyamāne vakhyamānāni
Vocativevakhyamāna vakhyamāne vakhyamānāni
Accusativevakhyamānam vakhyamāne vakhyamānāni
Instrumentalvakhyamānena vakhyamānābhyām vakhyamānaiḥ
Dativevakhyamānāya vakhyamānābhyām vakhyamānebhyaḥ
Ablativevakhyamānāt vakhyamānābhyām vakhyamānebhyaḥ
Genitivevakhyamānasya vakhyamānayoḥ vakhyamānānām
Locativevakhyamāne vakhyamānayoḥ vakhyamāneṣu

Compound vakhyamāna -

Adverb -vakhyamānam -vakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria