तिङन्तावली ?वख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवखति वखतः वखन्ति
मध्यमवखसि वखथः वखथ
उत्तमवखामि वखावः वखामः


आत्मनेपदेएकद्विबहु
प्रथमवखते वखेते वखन्ते
मध्यमवखसे वखेथे वखध्वे
उत्तमवखे वखावहे वखामहे


कर्मणिएकद्विबहु
प्रथमवख्यते वख्येते वख्यन्ते
मध्यमवख्यसे वख्येथे वख्यध्वे
उत्तमवख्ये वख्यावहे वख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवखत् अवखताम् अवखन्
मध्यमअवखः अवखतम् अवखत
उत्तमअवखम् अवखाव अवखाम


आत्मनेपदेएकद्विबहु
प्रथमअवखत अवखेताम् अवखन्त
मध्यमअवखथाः अवखेथाम् अवखध्वम्
उत्तमअवखे अवखावहि अवखामहि


कर्मणिएकद्विबहु
प्रथमअवख्यत अवख्येताम् अवख्यन्त
मध्यमअवख्यथाः अवख्येथाम् अवख्यध्वम्
उत्तमअवख्ये अवख्यावहि अवख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवखेत् वखेताम् वखेयुः
मध्यमवखेः वखेतम् वखेत
उत्तमवखेयम् वखेव वखेम


आत्मनेपदेएकद्विबहु
प्रथमवखेत वखेयाताम् वखेरन्
मध्यमवखेथाः वखेयाथाम् वखेध्वम्
उत्तमवखेय वखेवहि वखेमहि


कर्मणिएकद्विबहु
प्रथमवख्येत वख्येयाताम् वख्येरन्
मध्यमवख्येथाः वख्येयाथाम् वख्येध्वम्
उत्तमवख्येय वख्येवहि वख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवखतु वखताम् वखन्तु
मध्यमवख वखतम् वखत
उत्तमवखानि वखाव वखाम


आत्मनेपदेएकद्विबहु
प्रथमवखताम् वखेताम् वखन्ताम्
मध्यमवखस्व वखेथाम् वखध्वम्
उत्तमवखै वखावहै वखामहै


कर्मणिएकद्विबहु
प्रथमवख्यताम् वख्येताम् वख्यन्ताम्
मध्यमवख्यस्व वख्येथाम् वख्यध्वम्
उत्तमवख्यै वख्यावहै वख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवखिष्यति वखिष्यतः वखिष्यन्ति
मध्यमवखिष्यसि वखिष्यथः वखिष्यथ
उत्तमवखिष्यामि वखिष्यावः वखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवखिष्यते वखिष्येते वखिष्यन्ते
मध्यमवखिष्यसे वखिष्येथे वखिष्यध्वे
उत्तमवखिष्ये वखिष्यावहे वखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवखिता वखितारौ वखितारः
मध्यमवखितासि वखितास्थः वखितास्थ
उत्तमवखितास्मि वखितास्वः वखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाख वेखतुः वेखुः
मध्यमवेखिथ ववख्थ वेखथुः वेख
उत्तमववाख ववख वेखिव वेखिम


आत्मनेपदेएकद्विबहु
प्रथमवेखे वेखाते वेखिरे
मध्यमवेखिषे वेखाथे वेखिध्वे
उत्तमवेखे वेखिवहे वेखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवख्यात् वख्यास्ताम् वख्यासुः
मध्यमवख्याः वख्यास्तम् वख्यास्त
उत्तमवख्यासम् वख्यास्व वख्यास्म

कृदन्त

क्त
वख्त m. n. वख्ता f.

क्तवतु
वख्तवत् m. n. वख्तवती f.

शतृ
वखत् m. n. वखन्ती f.

शानच्
वखमान m. n. वखमाना f.

शानच् कर्मणि
वख्यमान m. n. वख्यमाना f.

लुडादेश पर
वखिष्यत् m. n. वखिष्यन्ती f.

लुडादेश आत्म
वखिष्यमाण m. n. वखिष्यमाणा f.

तव्य
वखितव्य m. n. वखितव्या f.

यत्
वाख्य m. n. वाख्या f.

अनीयर्
वखनीय m. n. वखनीया f.

लिडादेश पर
वेखिवस् m. n. वेखुषी f.

लिडादेश आत्म
वेखान m. n. वेखाना f.

अव्यय

तुमुन्
वखितुम्

क्त्वा
वख्त्वा

ल्यप्
॰वख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria