Declension table of ?vekhāna

Deva

NeuterSingularDualPlural
Nominativevekhānam vekhāne vekhānāni
Vocativevekhāna vekhāne vekhānāni
Accusativevekhānam vekhāne vekhānāni
Instrumentalvekhānena vekhānābhyām vekhānaiḥ
Dativevekhānāya vekhānābhyām vekhānebhyaḥ
Ablativevekhānāt vekhānābhyām vekhānebhyaḥ
Genitivevekhānasya vekhānayoḥ vekhānānām
Locativevekhāne vekhānayoḥ vekhāneṣu

Compound vekhāna -

Adverb -vekhānam -vekhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria