Declension table of ?vakhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevakhiṣyamāṇā vakhiṣyamāṇe vakhiṣyamāṇāḥ
Vocativevakhiṣyamāṇe vakhiṣyamāṇe vakhiṣyamāṇāḥ
Accusativevakhiṣyamāṇām vakhiṣyamāṇe vakhiṣyamāṇāḥ
Instrumentalvakhiṣyamāṇayā vakhiṣyamāṇābhyām vakhiṣyamāṇābhiḥ
Dativevakhiṣyamāṇāyai vakhiṣyamāṇābhyām vakhiṣyamāṇābhyaḥ
Ablativevakhiṣyamāṇāyāḥ vakhiṣyamāṇābhyām vakhiṣyamāṇābhyaḥ
Genitivevakhiṣyamāṇāyāḥ vakhiṣyamāṇayoḥ vakhiṣyamāṇānām
Locativevakhiṣyamāṇāyām vakhiṣyamāṇayoḥ vakhiṣyamāṇāsu

Adverb -vakhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria