Declension table of ?vakhtavat

Deva

MasculineSingularDualPlural
Nominativevakhtavān vakhtavantau vakhtavantaḥ
Vocativevakhtavan vakhtavantau vakhtavantaḥ
Accusativevakhtavantam vakhtavantau vakhtavataḥ
Instrumentalvakhtavatā vakhtavadbhyām vakhtavadbhiḥ
Dativevakhtavate vakhtavadbhyām vakhtavadbhyaḥ
Ablativevakhtavataḥ vakhtavadbhyām vakhtavadbhyaḥ
Genitivevakhtavataḥ vakhtavatoḥ vakhtavatām
Locativevakhtavati vakhtavatoḥ vakhtavatsu

Compound vakhtavat -

Adverb -vakhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria