Declension table of ?vakhta

Deva

MasculineSingularDualPlural
Nominativevakhtaḥ vakhtau vakhtāḥ
Vocativevakhta vakhtau vakhtāḥ
Accusativevakhtam vakhtau vakhtān
Instrumentalvakhtena vakhtābhyām vakhtaiḥ vakhtebhiḥ
Dativevakhtāya vakhtābhyām vakhtebhyaḥ
Ablativevakhtāt vakhtābhyām vakhtebhyaḥ
Genitivevakhtasya vakhtayoḥ vakhtānām
Locativevakhte vakhtayoḥ vakhteṣu

Compound vakhta -

Adverb -vakhtam -vakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria