Declension table of ?vakhtavatī

Deva

FeminineSingularDualPlural
Nominativevakhtavatī vakhtavatyau vakhtavatyaḥ
Vocativevakhtavati vakhtavatyau vakhtavatyaḥ
Accusativevakhtavatīm vakhtavatyau vakhtavatīḥ
Instrumentalvakhtavatyā vakhtavatībhyām vakhtavatībhiḥ
Dativevakhtavatyai vakhtavatībhyām vakhtavatībhyaḥ
Ablativevakhtavatyāḥ vakhtavatībhyām vakhtavatībhyaḥ
Genitivevakhtavatyāḥ vakhtavatyoḥ vakhtavatīnām
Locativevakhtavatyām vakhtavatyoḥ vakhtavatīṣu

Compound vakhtavati - vakhtavatī -

Adverb -vakhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria