Declension table of ?vakhiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vakhiṣyat | vakhiṣyantī vakhiṣyatī | vakhiṣyanti |
Vocative | vakhiṣyat | vakhiṣyantī vakhiṣyatī | vakhiṣyanti |
Accusative | vakhiṣyat | vakhiṣyantī vakhiṣyatī | vakhiṣyanti |
Instrumental | vakhiṣyatā | vakhiṣyadbhyām | vakhiṣyadbhiḥ |
Dative | vakhiṣyate | vakhiṣyadbhyām | vakhiṣyadbhyaḥ |
Ablative | vakhiṣyataḥ | vakhiṣyadbhyām | vakhiṣyadbhyaḥ |
Genitive | vakhiṣyataḥ | vakhiṣyatoḥ | vakhiṣyatām |
Locative | vakhiṣyati | vakhiṣyatoḥ | vakhiṣyatsu |