Declension table of ?vakhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevakhiṣyantī vakhiṣyantyau vakhiṣyantyaḥ
Vocativevakhiṣyanti vakhiṣyantyau vakhiṣyantyaḥ
Accusativevakhiṣyantīm vakhiṣyantyau vakhiṣyantīḥ
Instrumentalvakhiṣyantyā vakhiṣyantībhyām vakhiṣyantībhiḥ
Dativevakhiṣyantyai vakhiṣyantībhyām vakhiṣyantībhyaḥ
Ablativevakhiṣyantyāḥ vakhiṣyantībhyām vakhiṣyantībhyaḥ
Genitivevakhiṣyantyāḥ vakhiṣyantyoḥ vakhiṣyantīnām
Locativevakhiṣyantyām vakhiṣyantyoḥ vakhiṣyantīṣu

Compound vakhiṣyanti - vakhiṣyantī -

Adverb -vakhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria