Declension table of ?vakhiṣyat

Deva

MasculineSingularDualPlural
Nominativevakhiṣyan vakhiṣyantau vakhiṣyantaḥ
Vocativevakhiṣyan vakhiṣyantau vakhiṣyantaḥ
Accusativevakhiṣyantam vakhiṣyantau vakhiṣyataḥ
Instrumentalvakhiṣyatā vakhiṣyadbhyām vakhiṣyadbhiḥ
Dativevakhiṣyate vakhiṣyadbhyām vakhiṣyadbhyaḥ
Ablativevakhiṣyataḥ vakhiṣyadbhyām vakhiṣyadbhyaḥ
Genitivevakhiṣyataḥ vakhiṣyatoḥ vakhiṣyatām
Locativevakhiṣyati vakhiṣyatoḥ vakhiṣyatsu

Compound vakhiṣyat -

Adverb -vakhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria