Declension table of ?vakhamāna

Deva

NeuterSingularDualPlural
Nominativevakhamānam vakhamāne vakhamānāni
Vocativevakhamāna vakhamāne vakhamānāni
Accusativevakhamānam vakhamāne vakhamānāni
Instrumentalvakhamānena vakhamānābhyām vakhamānaiḥ
Dativevakhamānāya vakhamānābhyām vakhamānebhyaḥ
Ablativevakhamānāt vakhamānābhyām vakhamānebhyaḥ
Genitivevakhamānasya vakhamānayoḥ vakhamānānām
Locativevakhamāne vakhamānayoḥ vakhamāneṣu

Compound vakhamāna -

Adverb -vakhamānam -vakhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria