Declension table of ?vakhyamāna

Deva

MasculineSingularDualPlural
Nominativevakhyamānaḥ vakhyamānau vakhyamānāḥ
Vocativevakhyamāna vakhyamānau vakhyamānāḥ
Accusativevakhyamānam vakhyamānau vakhyamānān
Instrumentalvakhyamānena vakhyamānābhyām vakhyamānaiḥ vakhyamānebhiḥ
Dativevakhyamānāya vakhyamānābhyām vakhyamānebhyaḥ
Ablativevakhyamānāt vakhyamānābhyām vakhyamānebhyaḥ
Genitivevakhyamānasya vakhyamānayoḥ vakhyamānānām
Locativevakhyamāne vakhyamānayoḥ vakhyamāneṣu

Compound vakhyamāna -

Adverb -vakhyamānam -vakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria