Conjugation tables of ?vaḍḍh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaḍḍhāmi vaḍḍhāvaḥ vaḍḍhāmaḥ
Secondvaḍḍhasi vaḍḍhathaḥ vaḍḍhatha
Thirdvaḍḍhati vaḍḍhataḥ vaḍḍhanti


MiddleSingularDualPlural
Firstvaḍḍhe vaḍḍhāvahe vaḍḍhāmahe
Secondvaḍḍhase vaḍḍhethe vaḍḍhadhve
Thirdvaḍḍhate vaḍḍhete vaḍḍhante


PassiveSingularDualPlural
Firstvaḍḍhye vaḍḍhyāvahe vaḍḍhyāmahe
Secondvaḍḍhyase vaḍḍhyethe vaḍḍhyadhve
Thirdvaḍḍhyate vaḍḍhyete vaḍḍhyante


Imperfect

ActiveSingularDualPlural
Firstavaḍḍham avaḍḍhāva avaḍḍhāma
Secondavaḍḍhaḥ avaḍḍhatam avaḍḍhata
Thirdavaḍḍhat avaḍḍhatām avaḍḍhan


MiddleSingularDualPlural
Firstavaḍḍhe avaḍḍhāvahi avaḍḍhāmahi
Secondavaḍḍhathāḥ avaḍḍhethām avaḍḍhadhvam
Thirdavaḍḍhata avaḍḍhetām avaḍḍhanta


PassiveSingularDualPlural
Firstavaḍḍhye avaḍḍhyāvahi avaḍḍhyāmahi
Secondavaḍḍhyathāḥ avaḍḍhyethām avaḍḍhyadhvam
Thirdavaḍḍhyata avaḍḍhyetām avaḍḍhyanta


Optative

ActiveSingularDualPlural
Firstvaḍḍheyam vaḍḍheva vaḍḍhema
Secondvaḍḍheḥ vaḍḍhetam vaḍḍheta
Thirdvaḍḍhet vaḍḍhetām vaḍḍheyuḥ


MiddleSingularDualPlural
Firstvaḍḍheya vaḍḍhevahi vaḍḍhemahi
Secondvaḍḍhethāḥ vaḍḍheyāthām vaḍḍhedhvam
Thirdvaḍḍheta vaḍḍheyātām vaḍḍheran


PassiveSingularDualPlural
Firstvaḍḍhyeya vaḍḍhyevahi vaḍḍhyemahi
Secondvaḍḍhyethāḥ vaḍḍhyeyāthām vaḍḍhyedhvam
Thirdvaḍḍhyeta vaḍḍhyeyātām vaḍḍhyeran


Imperative

ActiveSingularDualPlural
Firstvaḍḍhāni vaḍḍhāva vaḍḍhāma
Secondvaḍḍha vaḍḍhatam vaḍḍhata
Thirdvaḍḍhatu vaḍḍhatām vaḍḍhantu


MiddleSingularDualPlural
Firstvaḍḍhai vaḍḍhāvahai vaḍḍhāmahai
Secondvaḍḍhasva vaḍḍhethām vaḍḍhadhvam
Thirdvaḍḍhatām vaḍḍhetām vaḍḍhantām


PassiveSingularDualPlural
Firstvaḍḍhyai vaḍḍhyāvahai vaḍḍhyāmahai
Secondvaḍḍhyasva vaḍḍhyethām vaḍḍhyadhvam
Thirdvaḍḍhyatām vaḍḍhyetām vaḍḍhyantām


Future

ActiveSingularDualPlural
Firstvaḍḍhiṣyāmi vaḍḍhiṣyāvaḥ vaḍḍhiṣyāmaḥ
Secondvaḍḍhiṣyasi vaḍḍhiṣyathaḥ vaḍḍhiṣyatha
Thirdvaḍḍhiṣyati vaḍḍhiṣyataḥ vaḍḍhiṣyanti


MiddleSingularDualPlural
Firstvaḍḍhiṣye vaḍḍhiṣyāvahe vaḍḍhiṣyāmahe
Secondvaḍḍhiṣyase vaḍḍhiṣyethe vaḍḍhiṣyadhve
Thirdvaḍḍhiṣyate vaḍḍhiṣyete vaḍḍhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaḍḍhitāsmi vaḍḍhitāsvaḥ vaḍḍhitāsmaḥ
Secondvaḍḍhitāsi vaḍḍhitāsthaḥ vaḍḍhitāstha
Thirdvaḍḍhitā vaḍḍhitārau vaḍḍhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaḍḍha vavaḍḍhiva vavaḍḍhima
Secondvavaḍḍhitha vavaḍḍhathuḥ vavaḍḍha
Thirdvavaḍḍha vavaḍḍhatuḥ vavaḍḍhuḥ


MiddleSingularDualPlural
Firstvavaḍḍhe vavaḍḍhivahe vavaḍḍhimahe
Secondvavaḍḍhiṣe vavaḍḍhāthe vavaḍḍhidhve
Thirdvavaḍḍhe vavaḍḍhāte vavaḍḍhire


Benedictive

ActiveSingularDualPlural
Firstvaḍḍhyāsam vaḍḍhyāsva vaḍḍhyāsma
Secondvaḍḍhyāḥ vaḍḍhyāstam vaḍḍhyāsta
Thirdvaḍḍhyāt vaḍḍhyāstām vaḍḍhyāsuḥ

Participles

Past Passive Participle
vaḍḍhita m. n. vaḍḍhitā f.

Past Active Participle
vaḍḍhitavat m. n. vaḍḍhitavatī f.

Present Active Participle
vaḍḍhat m. n. vaḍḍhantī f.

Present Middle Participle
vaḍḍhamāna m. n. vaḍḍhamānā f.

Present Passive Participle
vaḍḍhyamāna m. n. vaḍḍhyamānā f.

Future Active Participle
vaḍḍhiṣyat m. n. vaḍḍhiṣyantī f.

Future Middle Participle
vaḍḍhiṣyamāṇa m. n. vaḍḍhiṣyamāṇā f.

Future Passive Participle
vaḍḍhitavya m. n. vaḍḍhitavyā f.

Future Passive Participle
vaḍḍhya m. n. vaḍḍhyā f.

Future Passive Participle
vaḍḍhanīya m. n. vaḍḍhanīyā f.

Perfect Active Participle
vavaḍḍhvas m. n. vavaḍḍhuṣī f.

Perfect Middle Participle
vavaḍḍhāna m. n. vavaḍḍhānā f.

Indeclinable forms

Infinitive
vaḍḍhitum

Absolutive
vaḍḍhitvā

Absolutive
-vaḍḍhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria