Declension table of ?vavaḍḍhuṣī

Deva

FeminineSingularDualPlural
Nominativevavaḍḍhuṣī vavaḍḍhuṣyau vavaḍḍhuṣyaḥ
Vocativevavaḍḍhuṣi vavaḍḍhuṣyau vavaḍḍhuṣyaḥ
Accusativevavaḍḍhuṣīm vavaḍḍhuṣyau vavaḍḍhuṣīḥ
Instrumentalvavaḍḍhuṣyā vavaḍḍhuṣībhyām vavaḍḍhuṣībhiḥ
Dativevavaḍḍhuṣyai vavaḍḍhuṣībhyām vavaḍḍhuṣībhyaḥ
Ablativevavaḍḍhuṣyāḥ vavaḍḍhuṣībhyām vavaḍḍhuṣībhyaḥ
Genitivevavaḍḍhuṣyāḥ vavaḍḍhuṣyoḥ vavaḍḍhuṣīṇām
Locativevavaḍḍhuṣyām vavaḍḍhuṣyoḥ vavaḍḍhuṣīṣu

Compound vavaḍḍhuṣi - vavaḍḍhuṣī -

Adverb -vavaḍḍhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria