Declension table of ?vavaḍḍhāna

Deva

MasculineSingularDualPlural
Nominativevavaḍḍhānaḥ vavaḍḍhānau vavaḍḍhānāḥ
Vocativevavaḍḍhāna vavaḍḍhānau vavaḍḍhānāḥ
Accusativevavaḍḍhānam vavaḍḍhānau vavaḍḍhānān
Instrumentalvavaḍḍhānena vavaḍḍhānābhyām vavaḍḍhānaiḥ vavaḍḍhānebhiḥ
Dativevavaḍḍhānāya vavaḍḍhānābhyām vavaḍḍhānebhyaḥ
Ablativevavaḍḍhānāt vavaḍḍhānābhyām vavaḍḍhānebhyaḥ
Genitivevavaḍḍhānasya vavaḍḍhānayoḥ vavaḍḍhānānām
Locativevavaḍḍhāne vavaḍḍhānayoḥ vavaḍḍhāneṣu

Compound vavaḍḍhāna -

Adverb -vavaḍḍhānam -vavaḍḍhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria