Declension table of ?vaḍḍhamāna

Deva

MasculineSingularDualPlural
Nominativevaḍḍhamānaḥ vaḍḍhamānau vaḍḍhamānāḥ
Vocativevaḍḍhamāna vaḍḍhamānau vaḍḍhamānāḥ
Accusativevaḍḍhamānam vaḍḍhamānau vaḍḍhamānān
Instrumentalvaḍḍhamānena vaḍḍhamānābhyām vaḍḍhamānaiḥ vaḍḍhamānebhiḥ
Dativevaḍḍhamānāya vaḍḍhamānābhyām vaḍḍhamānebhyaḥ
Ablativevaḍḍhamānāt vaḍḍhamānābhyām vaḍḍhamānebhyaḥ
Genitivevaḍḍhamānasya vaḍḍhamānayoḥ vaḍḍhamānānām
Locativevaḍḍhamāne vaḍḍhamānayoḥ vaḍḍhamāneṣu

Compound vaḍḍhamāna -

Adverb -vaḍḍhamānam -vaḍḍhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria