Declension table of ?vavaḍḍhānā

Deva

FeminineSingularDualPlural
Nominativevavaḍḍhānā vavaḍḍhāne vavaḍḍhānāḥ
Vocativevavaḍḍhāne vavaḍḍhāne vavaḍḍhānāḥ
Accusativevavaḍḍhānām vavaḍḍhāne vavaḍḍhānāḥ
Instrumentalvavaḍḍhānayā vavaḍḍhānābhyām vavaḍḍhānābhiḥ
Dativevavaḍḍhānāyai vavaḍḍhānābhyām vavaḍḍhānābhyaḥ
Ablativevavaḍḍhānāyāḥ vavaḍḍhānābhyām vavaḍḍhānābhyaḥ
Genitivevavaḍḍhānāyāḥ vavaḍḍhānayoḥ vavaḍḍhānānām
Locativevavaḍḍhānāyām vavaḍḍhānayoḥ vavaḍḍhānāsu

Adverb -vavaḍḍhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria