Declension table of ?vaḍḍhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaḍḍhiṣyamāṇam vaḍḍhiṣyamāṇe vaḍḍhiṣyamāṇāni
Vocativevaḍḍhiṣyamāṇa vaḍḍhiṣyamāṇe vaḍḍhiṣyamāṇāni
Accusativevaḍḍhiṣyamāṇam vaḍḍhiṣyamāṇe vaḍḍhiṣyamāṇāni
Instrumentalvaḍḍhiṣyamāṇena vaḍḍhiṣyamāṇābhyām vaḍḍhiṣyamāṇaiḥ
Dativevaḍḍhiṣyamāṇāya vaḍḍhiṣyamāṇābhyām vaḍḍhiṣyamāṇebhyaḥ
Ablativevaḍḍhiṣyamāṇāt vaḍḍhiṣyamāṇābhyām vaḍḍhiṣyamāṇebhyaḥ
Genitivevaḍḍhiṣyamāṇasya vaḍḍhiṣyamāṇayoḥ vaḍḍhiṣyamāṇānām
Locativevaḍḍhiṣyamāṇe vaḍḍhiṣyamāṇayoḥ vaḍḍhiṣyamāṇeṣu

Compound vaḍḍhiṣyamāṇa -

Adverb -vaḍḍhiṣyamāṇam -vaḍḍhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria