Declension table of ?vaḍḍhitavya

Deva

NeuterSingularDualPlural
Nominativevaḍḍhitavyam vaḍḍhitavye vaḍḍhitavyāni
Vocativevaḍḍhitavya vaḍḍhitavye vaḍḍhitavyāni
Accusativevaḍḍhitavyam vaḍḍhitavye vaḍḍhitavyāni
Instrumentalvaḍḍhitavyena vaḍḍhitavyābhyām vaḍḍhitavyaiḥ
Dativevaḍḍhitavyāya vaḍḍhitavyābhyām vaḍḍhitavyebhyaḥ
Ablativevaḍḍhitavyāt vaḍḍhitavyābhyām vaḍḍhitavyebhyaḥ
Genitivevaḍḍhitavyasya vaḍḍhitavyayoḥ vaḍḍhitavyānām
Locativevaḍḍhitavye vaḍḍhitavyayoḥ vaḍḍhitavyeṣu

Compound vaḍḍhitavya -

Adverb -vaḍḍhitavyam -vaḍḍhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria