Declension table of ?vaḍḍhya

Deva

MasculineSingularDualPlural
Nominativevaḍḍhyaḥ vaḍḍhyau vaḍḍhyāḥ
Vocativevaḍḍhya vaḍḍhyau vaḍḍhyāḥ
Accusativevaḍḍhyam vaḍḍhyau vaḍḍhyān
Instrumentalvaḍḍhyena vaḍḍhyābhyām vaḍḍhyaiḥ vaḍḍhyebhiḥ
Dativevaḍḍhyāya vaḍḍhyābhyām vaḍḍhyebhyaḥ
Ablativevaḍḍhyāt vaḍḍhyābhyām vaḍḍhyebhyaḥ
Genitivevaḍḍhyasya vaḍḍhyayoḥ vaḍḍhyānām
Locativevaḍḍhye vaḍḍhyayoḥ vaḍḍhyeṣu

Compound vaḍḍhya -

Adverb -vaḍḍhyam -vaḍḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria