Declension table of ?vavaḍḍhvas

Deva

MasculineSingularDualPlural
Nominativevavaḍḍhvān vavaḍḍhvāṃsau vavaḍḍhvāṃsaḥ
Vocativevavaḍḍhvan vavaḍḍhvāṃsau vavaḍḍhvāṃsaḥ
Accusativevavaḍḍhvāṃsam vavaḍḍhvāṃsau vavaḍḍhuṣaḥ
Instrumentalvavaḍḍhuṣā vavaḍḍhvadbhyām vavaḍḍhvadbhiḥ
Dativevavaḍḍhuṣe vavaḍḍhvadbhyām vavaḍḍhvadbhyaḥ
Ablativevavaḍḍhuṣaḥ vavaḍḍhvadbhyām vavaḍḍhvadbhyaḥ
Genitivevavaḍḍhuṣaḥ vavaḍḍhuṣoḥ vavaḍḍhuṣām
Locativevavaḍḍhuṣi vavaḍḍhuṣoḥ vavaḍḍhvatsu

Compound vavaḍḍhvat -

Adverb -vavaḍḍhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria