Declension table of ?vaḍḍhitavya

Deva

MasculineSingularDualPlural
Nominativevaḍḍhitavyaḥ vaḍḍhitavyau vaḍḍhitavyāḥ
Vocativevaḍḍhitavya vaḍḍhitavyau vaḍḍhitavyāḥ
Accusativevaḍḍhitavyam vaḍḍhitavyau vaḍḍhitavyān
Instrumentalvaḍḍhitavyena vaḍḍhitavyābhyām vaḍḍhitavyaiḥ vaḍḍhitavyebhiḥ
Dativevaḍḍhitavyāya vaḍḍhitavyābhyām vaḍḍhitavyebhyaḥ
Ablativevaḍḍhitavyāt vaḍḍhitavyābhyām vaḍḍhitavyebhyaḥ
Genitivevaḍḍhitavyasya vaḍḍhitavyayoḥ vaḍḍhitavyānām
Locativevaḍḍhitavye vaḍḍhitavyayoḥ vaḍḍhitavyeṣu

Compound vaḍḍhitavya -

Adverb -vaḍḍhitavyam -vaḍḍhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria