Declension table of ?vavaḍḍhvas

Deva

NeuterSingularDualPlural
Nominativevavaḍḍhvat vavaḍḍhuṣī vavaḍḍhvāṃsi
Vocativevavaḍḍhvat vavaḍḍhuṣī vavaḍḍhvāṃsi
Accusativevavaḍḍhvat vavaḍḍhuṣī vavaḍḍhvāṃsi
Instrumentalvavaḍḍhuṣā vavaḍḍhvadbhyām vavaḍḍhvadbhiḥ
Dativevavaḍḍhuṣe vavaḍḍhvadbhyām vavaḍḍhvadbhyaḥ
Ablativevavaḍḍhuṣaḥ vavaḍḍhvadbhyām vavaḍḍhvadbhyaḥ
Genitivevavaḍḍhuṣaḥ vavaḍḍhuṣoḥ vavaḍḍhuṣām
Locativevavaḍḍhuṣi vavaḍḍhuṣoḥ vavaḍḍhvatsu

Compound vavaḍḍhvat -

Adverb -vavaḍḍhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria