Declension table of ?vaḍḍhanīyā

Deva

FeminineSingularDualPlural
Nominativevaḍḍhanīyā vaḍḍhanīye vaḍḍhanīyāḥ
Vocativevaḍḍhanīye vaḍḍhanīye vaḍḍhanīyāḥ
Accusativevaḍḍhanīyām vaḍḍhanīye vaḍḍhanīyāḥ
Instrumentalvaḍḍhanīyayā vaḍḍhanīyābhyām vaḍḍhanīyābhiḥ
Dativevaḍḍhanīyāyai vaḍḍhanīyābhyām vaḍḍhanīyābhyaḥ
Ablativevaḍḍhanīyāyāḥ vaḍḍhanīyābhyām vaḍḍhanīyābhyaḥ
Genitivevaḍḍhanīyāyāḥ vaḍḍhanīyayoḥ vaḍḍhanīyānām
Locativevaḍḍhanīyāyām vaḍḍhanīyayoḥ vaḍḍhanīyāsu

Adverb -vaḍḍhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria