Declension table of ?vaḍḍhita

Deva

NeuterSingularDualPlural
Nominativevaḍḍhitam vaḍḍhite vaḍḍhitāni
Vocativevaḍḍhita vaḍḍhite vaḍḍhitāni
Accusativevaḍḍhitam vaḍḍhite vaḍḍhitāni
Instrumentalvaḍḍhitena vaḍḍhitābhyām vaḍḍhitaiḥ
Dativevaḍḍhitāya vaḍḍhitābhyām vaḍḍhitebhyaḥ
Ablativevaḍḍhitāt vaḍḍhitābhyām vaḍḍhitebhyaḥ
Genitivevaḍḍhitasya vaḍḍhitayoḥ vaḍḍhitānām
Locativevaḍḍhite vaḍḍhitayoḥ vaḍḍhiteṣu

Compound vaḍḍhita -

Adverb -vaḍḍhitam -vaḍḍhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria