Declension table of ?vaḍḍhiṣyat

Deva

MasculineSingularDualPlural
Nominativevaḍḍhiṣyan vaḍḍhiṣyantau vaḍḍhiṣyantaḥ
Vocativevaḍḍhiṣyan vaḍḍhiṣyantau vaḍḍhiṣyantaḥ
Accusativevaḍḍhiṣyantam vaḍḍhiṣyantau vaḍḍhiṣyataḥ
Instrumentalvaḍḍhiṣyatā vaḍḍhiṣyadbhyām vaḍḍhiṣyadbhiḥ
Dativevaḍḍhiṣyate vaḍḍhiṣyadbhyām vaḍḍhiṣyadbhyaḥ
Ablativevaḍḍhiṣyataḥ vaḍḍhiṣyadbhyām vaḍḍhiṣyadbhyaḥ
Genitivevaḍḍhiṣyataḥ vaḍḍhiṣyatoḥ vaḍḍhiṣyatām
Locativevaḍḍhiṣyati vaḍḍhiṣyatoḥ vaḍḍhiṣyatsu

Compound vaḍḍhiṣyat -

Adverb -vaḍḍhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria